B 195-11 Mahādevīpādārcana

Manuscript culture infobox

Filmed in: B 195/11
Title: Mahādevīpādārcana
Dimensions: 15.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6132
Remarks:


Reel No. B 195/11

Inventory No. 31668

Title Mahādevῑpādārcana

Remarks

Author

Subject (Śākta) Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 15.5 x 9.0 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures on the verso; in the lower left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6132

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīraktacāmuṃḍāyai namaḥ

sudarśanāya namaḥ |

śrīgurucaraṇakamalāya namaḥ

śrīsiddhaśrīgurugaṇapatiparadevatāmahāvidyādipuruṣāya namaḥ

oṁ namo bhagavate dakṣiṇāmūrttaye namaḥ


natvā gaṇapatiṃ devīṃ śāradāṃ śrīguruṃ śivaṃ

śrīmahādevyāḥ pādārceyaṃ likhyate kramato mayā 1


prāta(!) śirasi śuklābje dvinetraṃ dvibhujaṃ guruṃ

varābhayakaraṃ śāṃtaṃ smare(!) tan nāmapūrvakaṃ 2 (fol. 1r1–6)


End

koṇe koṇe likhed bījaṃ vasusaṃkhyā vidhīyete(!) ||

tadbāhye caturādikṣu rekhādvayaṃ pratiṣṭhitaṃ ||


aṣṭakoṇe triśūlaṃ ca pratiṣṭhitaṃ || (!)

etat patre likhed bījaṃ yaṃtradevo maheśvaraḥ ||


oṁ atha yaṃtrabījaṃ likhyete(!) || oṁ aparājite svāhā | oṁ jṛṃbheºº oṁ staṃbheºº || jayeºº | bhinneºº || vyastaṃbhinneºº || ityādir dikṣu likhet || tad yaṃtrapūjā (fol. 5v5–9)


Colophon

Microfilm Details

Reel No. B 195/11

Date of Filming not mentioned

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 12-04-2012

Bibliography