B 195-11 Mahādevīpādārcana
Manuscript culture infobox
Filmed in: B 195/11
Title: Mahādevīpādārcana
Dimensions: 15.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6132
Remarks:
Reel No. B 195/11
Inventory No. 31668
Title Mahādevῑpādārcana
Remarks
Author
Subject (Śākta) Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 15.5 x 9.0 cm
Binding Hole(s)
Folios 5
Lines per Page 9
Foliation figures on the verso; in the lower left-hand margin and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6132
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīraktacāmuṃḍāyai namaḥ
sudarśanāya namaḥ |
śrīgurucaraṇakamalāya namaḥ
śrīsiddhaśrīgurugaṇapatiparadevatāmahāvidyādipuruṣāya namaḥ
oṁ namo bhagavate dakṣiṇāmūrttaye namaḥ
natvā gaṇapatiṃ devīṃ śāradāṃ śrīguruṃ śivaṃ
śrīmahādevyāḥ pādārceyaṃ likhyate kramato mayā 1
prāta(!) śirasi śuklābje dvinetraṃ dvibhujaṃ guruṃ
varābhayakaraṃ śāṃtaṃ smare(!) tan nāmapūrvakaṃ 2 (fol. 1r1–6)
End
koṇe koṇe likhed bījaṃ vasusaṃkhyā vidhīyete(!) ||
tadbāhye caturādikṣu rekhādvayaṃ pratiṣṭhitaṃ ||
aṣṭakoṇe triśūlaṃ ca pratiṣṭhitaṃ || (!)
etat patre likhed bījaṃ yaṃtradevo maheśvaraḥ ||
oṁ atha yaṃtrabījaṃ likhyete(!) || oṁ aparājite svāhā | oṁ jṛṃbheºº oṁ staṃbheºº || jayeºº | bhinneºº || vyastaṃbhinneºº || ityādir dikṣu likhet || tad yaṃtrapūjā (fol. 5v5–9)
Colophon
Microfilm Details
Reel No. B 195/11
Date of Filming not mentioned
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RK
Date 12-04-2012
Bibliography